Śrīkoṣa
Chapter 39

Verse 39.217

एकाहमेककालं वा बलिदानं तु चोत्सवे ।
विघ्नितं चेत् प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥ ३९।२१७ ॥