Śrīkoṣa
Chapter 39

Verse 39.218

जुहुयान्मूलमन्त्रेण तद्द्रव्येण शताहुतीः ।
द्विगुणं कारयेत् पश्चाद्विघ्निते ह्येककालिके ॥ ३९।२१८ ॥