Śrīkoṣa
Chapter 39

Verse 39.221

परिभ्रमं तु द्विगुणं होमं चैव तु कारयेत् ।
एकाहादधिकं चैव विघ्नितश्चेन्महोत्सवः ॥ ३९।२२१ ॥