Śrīkoṣa
Chapter 39

Verse 39.224

प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं मुनीश्वर ।
प्रमाणरहितं बिम्बं वस्त्रालङ्कारयोश्च वा ॥ ३९।२२४ ॥