Śrīkoṣa
Chapter 39

Verse 39.225

आ(अ?)स्थाने वामुहूर्ते वा स्थापनं तु न कारयेत् ।
स्थापनं चेन्महामोहात् कर्ता भर्ता विनश्यति ॥ ३९।२२५ ॥