Śrīkoṣa
Chapter 6

Verse 6.13

अतस्तत्सम्प्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ॥ ६।१३ ॥