Śrīkoṣa
Chapter 39

Verse 39.228

ब्राह्मणानामनुज्ञां तु लब्ध्वा पश्चात् परेहनि ।
पञ्चोपनिषदैर्मन्त्रैः हुत्वाज्येन शतं शतम् ॥ ३९।२२८ ॥