Śrīkoṣa
Chapter 39

Verse 39.232

कुम्भमन्यं तथा कृत्वा संस्कृत्य विधिवद्बुधः ।
पञ्चोपनिषदैर्मन्त्रैः प्रणवेन तथैव च ॥ ३९।२३२ ॥