Śrīkoṣa
Chapter 39

Verse 39.234

मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथालयम् ।
व्यत्यासः कालहीनं च स्फालितं चाद्भुतं तथा ॥ ३९।२३४ ॥