Śrīkoṣa
Chapter 39

Verse 39.236

आशौचं वाथवा व्याधिर्मृत्युर्वा विद्यते यदि ।
आचार्यस्य तु तत्काले वक्ष्ये संस्थापनक्रमम् ॥ ३९।२३६ ॥
अदीक्षितं वा विप्रेन्द्र वैष्णवं वेदपारगम् ।
स्नाप्यालङ्कारितं शुद्धं तेनैव स्थापयेद्बुधः ॥ ३९।२३७ ॥