Śrīkoṣa
Chapter 39

Verse 39.237

पौरुषेण तु सूक्तेन प्रणवेन ततः परम् ।
ततस्तु मूलमन्त्राभ्यां मुहूर्ते स्थापयेद्बुधः ॥ ३९।२३८ ॥