Śrīkoṣa
Chapter 39

Verse 39.242

स्नपनं चोत्तमं वा स्यादधमोत्तममेव वा ।
स्नपनं कारयित्वादौ ब्राह्मणानां च भोजनम् ॥ ३९।२४३ ॥