Śrīkoṣa
Chapter 39

Verse 39.244

यथावितं तु देवेशं पूजयेत्तु दिने दिने ।
पूजान्ते दक्षिणां दद्यादहन्यहनि नारद ॥ ३९।२४५ ॥