Śrīkoṣa
Chapter 39

Verse 39.245

साधकानां हितार्थाय राजराष्ट्रहिताय च ।
तस्मात्सर्वप्रयत्नेन दक्षिणां दापयेत् सदा ॥ ३९।२४६ ॥