Śrīkoṣa
Chapter 39

Verse 39.246

दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव च ।
आचार्यदक्षिणाहीने प्रायश्चित्तं विधीयते ॥ ३९।२४७ ॥