Śrīkoṣa
Chapter 6

Verse 6.15

संयोगजावरा ज्ञेया त्रिविधो वर्णसङ्ग्रहः ।
वर्णं चाप्यनुवर्णं च सङ्करं च तथैव च ॥ ६।१५ ॥