Śrīkoṣa
Chapter 39

Verse 39.249

तस्मात् सर्वप्रयत्नेन दक्षिणानमुत्तमम् ।
स्रुक्स्रुवं (-वौ?) मण्डपे चैव कुण्डमण्डलतोरणम् ॥ ३९।२५० ॥