Śrīkoṣa
Chapter 39

Verse 39.251

जुहुयाद्वैष्णवाग्नो तु आचार्यो ऽनलमध्यमे ।
प्रत्येकं समिदाज्येन चरुणापि महामुने ॥ ३९।२५२ ॥