Śrīkoṣa
Chapter 39

Verse 39.253

बालस्थानस्य वक्ष्यामि प्रायश्चित्तं तु नारद ।
मूलागारार्चनाबिम्बं बालागारे न पूजयेत् ॥ ३९।२५४ ॥