Śrīkoṣa
Chapter 39

Verse 39.254

बालस्थानार्चनाबिम्बं मूलस्थाने तु पूजयेत् ।
पूजयेद्वर्ज्यबिम्बं तु यदि लोभाच्च मन्त्रवित् ॥ ३९।२५५ ॥