Śrīkoṣa
Chapter 39

Verse 39.255

तत्पूजा निष्फलं याति कर्ता भर्ता विनश्यति ।
यो मोहादर्चयेद्बिम्बं प्रायश्चित्तं विधीयते ॥ ३९।२५६ ॥