Śrīkoṣa
Chapter 39

Verse 39.261

तत्पूजाफलसिद्ध्यर्थं प्रायश्चित्तं विधीयते ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।२६२ ॥