Śrīkoṣa
Chapter 39

Verse 39.264

एवं चापि न कृत्वा तु वर्तते काललङ्घनम् ।
स्नपनं मूर्तिहोमं च मण्डपे चाधिवासनम् ॥ ३९।२६५ ॥