Śrīkoṣa
Chapter 39

Verse 39.266

विना जलाधिवासं च सर्वं पूर्ववदाचरेत् ।
प्रतिष्ठायाः क्रियाः कृत्वा ॥॥॥प्रार्थयेद्धरिम् ॥ ३९।२६७ ॥