Śrīkoṣa
Chapter 6

Verse 6.17

अनाक(का?)रेषु ये वर्णाः प्रायःशुद्धिविवर्जिताः ।
अनुवर्णा इमे प्रोक्ताः सङ्करान् कथयाम्यहम् ॥ ६।१७ ॥