Śrīkoṣa
Chapter 39

Verse 39.267

चोरैरपहृतःस (-हृता चेत्?) तु प्रतिमा तरुणालये ।
बिम्बमन्यं समुत्पाद्य लोहजं सुमनोहरम् ॥ ३९।२६८ ॥