Śrīkoṣa
Chapter 39

Verse 39.269

कृत्वा पुण्याहघोषं च स्थापयेद्बालसद्मनि ।
पूर्वसंस्कृतबिम्बं चेज्जलवासं विना भवेत् ॥ ३९।२७० ॥