Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.270
Previous
Next
Original
बालस्थानं समाप्यैवं तन्त्रसङ्करणं शृणु ।
वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगतः ॥ ३९।२७१ ॥
Previous Verse
Next Verse