Śrīkoṣa
Chapter 39

Verse 39.270

बालस्थानं समाप्यैवं तन्त्रसङ्करणं शृणु ।
वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगतः ॥ ३९।२७१ ॥