Śrīkoṣa
Chapter 39

Verse 39.272

तथा तथैव कर्तव्याः प्रासादप्रतिमादयः ।
कृत्वा तु विधिवत् सम्यक् स्थापनादिक्रमेण हि ॥ ३९।२७३ ॥