Śrīkoṣa
Chapter 6

Verse 6.18

शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विधः ।
शङ्खगोक्षीरवर्णाभः शुक्ल इत्यभिधीयते ॥ ६।१८ ॥