Śrīkoṣa
Chapter 39

Verse 39.286

पञ्चरात्रं महाज्ञानं धर्मकामार्थमोक्षदम् ।
शैवं च शम्भुना प्रोक्तं शुद्धं लैङ्गमिति द्विधा ॥ ३९।२८७ ॥