Śrīkoṣa
Chapter 6

Verse 6.19

हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।
मनःशिला हरीतालो हरितः सम्प्रकीर्तितः ॥ ६।१९ ॥