Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.291
Previous
Next
Original
तत्पूजावैदिकत्वाच्च नानुष्ठेया द्विजोत्तमैः ।
नारदः---
वैखानसा इति प्रोक्ताः के ते चात्र विवक्षिताः ॥ ३९।२९२ ॥
Previous Verse
Next Verse