Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.292
Previous
Next
Original
वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिताः ।
विष्वक्सेनः---
ब्रह्मण्यां क्षत्रियाज्याताः सूता वैखानसास्तथा ॥ ३९।२९३ ॥
Previous Verse
Next Verse