Śrīkoṣa
Chapter 39

Verse 39.292

वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिताः ।
विष्वक्सेनः---
ब्रह्मण्यां क्षत्रियाज्याताः सूता वैखानसास्तथा ॥ ३९।२९३ ॥