Śrīkoṣa
Chapter 39

Verse 39.293

सूतकाश्च रथकाराश्च तथा पौराणिका इति ।
पर्यायवाचकाः शब्दाः प्रतिलोमेषु पूजिताः ॥ ३९।२९४ ॥