Śrīkoṣa
Chapter 39

Verse 39.296

एतेषां सङ्करं तत्र वर्ज्यमाहुर्मनीषिणः ।
तन्त्रसङ्करदोषेण सर्वं नश्यत्यसंशयः ॥ ३९।२९७ ॥