Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.20
Previous
Next
Original
हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मतः ॥ ६।२० ॥
Previous Verse
Next Verse