Śrīkoṣa
Chapter 39

Verse 39.299

यदि वा स्थाप्यते मोहाद्दण्ड्यो वध्यःस पापभाक् ।
स कर्ता सङ्करस्यापि राज्ञो राष्ट्रस्य तस्य हि ॥ ३९।३०० ॥