Śrīkoṣa
Chapter 39

Verse 39.300

पञ्चरात्रं तु शैवं वै वैखानसविधानकम् ।
तेषां वास्त्वादिसाङ्कर्यात् किञ्चिदेव विशेषकम् ॥ ३९।३०१ ॥