Śrīkoṣa
Chapter 39

Verse 39.303

सङ्करो द्विविधः प्रोक्तः सर्वप्राणिविनाशनः ।
जातिसङ्करणं चैव तन्त्रसङ्करणं तथा ॥ ३९।३०४ ॥