Śrīkoṣa
Chapter 39

Verse 39.305

राष्ट्रं शरीरं राजस्तु राजा जीवः स उच्यते ।
राष्ट्रक्षये क्षयो राज्ञः तस्माद्रक्ष्यं द्वयं बुधैः ॥ ३९।३०६ ॥