Śrīkoṣa
Chapter 39

Verse 39.307

एकवर्णं जगत्सर्वं वस्तु निश्चेष्टकं भवेत् (?) ।
जातिसङ्करदोषेण द्विजानां मरणं भवेत् ॥ ३९।३०८ ॥