Śrīkoṣa
Chapter 39

Verse 39.309

इति चिन्त्यैव भूतानां वयं देवमुपास्महे ।
सर्वदेवमयो विष्णुर्भगवान् भूतभावनः ॥ ३९।३१० ॥