Śrīkoṣa
Chapter 39

Verse 39.310

सर्वप्राणिहितार्थाय नान्यैवैको ऽपि दृश्यते ।
ब्रह्मा रुद्रश्च शक्रश्च वसवो वरुणस्तथा ॥ ३९।३११ ॥