Śrīkoṣa
Chapter 6

Verse 6.22

शुक्लेन मिश्रितः पीतो गौर इत्यभिधीयते ।
रक्तेन मिश्रितमपि कपिलं परिभाशितम् ॥ ६।२२ ॥