Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.317
Previous
Next
Original
अवैदिकत्वात्तत्तन्त्रं वैखानसमथाधमम् ।
सङ्करः परिहर्तव्यो ब्राह्मणैश्च जगद्धितैः ॥ ३९।३१८ ॥
Previous Verse
Next Verse