Śrīkoṣa
Chapter 39

Verse 39.320

विष्वक्सेनः---
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
सङ्करं तयज्यते क्षिप्रं सर्वप्राणिहिताय वै ॥ ३९।३२१ ॥