Śrīkoṣa
Chapter 39

Verse 39.325

शान्तिहोमं क्रमात् कृत्वा वास्तुहोमं तथैव च ।
ब्राह्मणान् भोजयेत् पश्चादष्टोत्तरशतं क्रमात् ॥ ३९।३२७ ॥