Śrīkoṣa
Chapter 6

Verse 6.23

शुक्लेन मिश्रितः कृष्णो धूम्र इत्यभिसञ्ज्ञितः ।
पीतेन मिरितः कृष्ण काल इत्यभिसञ्ज्ञितः ॥ ६।२३ ॥