Śrīkoṣa
Chapter 39

Verse 39.327

परिवाराणि सर्वाणि पूर्ववत् स्थापयेत् क्रमात् ।
तत्त्वन्यासं क्रमात् कृत्वा सृष्टिन्यासं तथैव च ॥ ३९।३२९ ॥